अंहस् _aṃhas

अंहस् _aṃhas
अंहस् n. अंहः ˚हसी &c. [अम् असुन् हुक् च Uṇ.4.212, अमति गच्छति प्रायश्चित्तेन]
1 A sin; सहसा संहतिमंहसां विहन्तुम्...अलं Ki.5.17; कृतः कृतार्थो$स्मि निबर्हितांहसा Śi.1.29; leaving one's religion or duty (स्वधर्मत्याग); लोभो$नृतं चौर्यमनार्यमंहः Bhāg. 1.17.32.
-2 Trouble, anxiety, care; युयोतन नो अंहसः Rv. 8.18.1 [cf. अघ, आगस्; Gr. akhos.]. ˚मुच् a. freeing from distress; अंहोमुचे प्रभरे Yv.

Sanskrit-English dictionary. 2013.

Игры ⚽ Поможем написать курсовую

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”